Śrīkoṣa
Chapter 18

Verse 18.24

परिषेचनं क्र्मात्कृत्वा अग्निं ध्यात्वा समर्चयेत् ।
समिदाज्येन चरुणा यद्वा आज्येन वा भवेत् ॥ २४ ॥