Śrīkoṣa
Chapter 1

Verse 1.8

मातुलुङ्गसमायुक्ते पनसैरुपशोभिते ।
गोगजैश्च समाकीर्णे ब्राह्मणैश्च समवृते ॥ ८ ॥