Śrīkoṣa
Chapter 3

Verse 3.18

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
एतच्छास्त्रोक्तमार्गेण दीक्षयेत्प्रथमं द्विजः ॥ १८ ॥