Śrīkoṣa
Chapter 18

Verse 18.30

बलिञ्च पूर्वतः कृत्वा पश्चादुत्सवमाचरेत् ।
चरुपात्रं च पुष्पञ्च घण्टां वै धूपपात्रकम् ॥ ३० ॥