Śrīkoṣa
Chapter 18

Verse 18.31

बलिदाने विशेषेण शङ्खभेरीरवाकुलैः ।
गर्भद्वारादि पीठान्तं बलिं दद्याद्विचक्षणः ॥ ३१ ॥