Śrīkoṣa
Chapter 18

Verse 18.32

कुमुदादि गणानां च इन्द्रादीनां पृथक् पृथक् ।
मुष्ट्या परिमितैर्द्रव्यैः त्रिर्दद्यात् बलिकर्मणि ॥ ३२ ॥