Śrīkoṣa
Chapter 18

Verse 18.34

चण्डं चैव प्रचण्डं च शङ्खपद्मनिधींस्तथा ।
भद्रं चैव सुभद्रं च तथा धातृविधातृकौ ॥ ३४ ॥