Śrīkoṣa
Chapter 18

Verse 18.35

जयं च विजयं चैव तत्तद्द्वारेषु पूजयेत् ।
शङ्खं चक्रं गदां पद्मं मुसलं खड्गमेव च ॥ ३५ ॥