Śrīkoṣa
Chapter 18

Verse 18.36

शार्ङ्गं च वनमालां च अन्तरावरणे स्थितान् ।
कुमुदं कुमुदाक्षञ्च पुण्डरीकं च वामनम् ॥ ३६ ॥