Śrīkoṣa
Chapter 18

Verse 18.37

शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
इन्द्रमग्निं यमं चैव निर्-ऋतिं वरुणं तथा ॥ ३७ ॥