Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.38
Previous
Next
Original
वायुं सोमं तथैशानं तृतीयावरणे स्थितम् ।
विश्वेश्वरं च दिग्भागे क्षेत्रपालबलिं ददेत् ॥ ३८ ॥
Previous Verse
Next Verse