Śrīkoṣa
Chapter 18

Verse 18.39

पीठोपरि विशेषेण सर्वभूतबलिं क्षिपेत् ।
एवं दत्वा विधानेन नित्योत्सवमथाचरेत् ॥ ३९ ॥