Śrīkoṣa
Chapter 18

Verse 18.45

दीपं निवेदनञ्चैव ताम्बूलं गीतवाद्यकम् ।
स्वस्थाने सन्निवेश्याथ विष्वक्सेनं प्रसादयेत् ॥ ४५ ॥