Śrīkoṣa
Chapter 18

Verse 18.48

स्वगृहे सम्प्रविश्याथ अनुयागं समाचरेत् ।
आचार्ये भोजनाद्धीने देवपूजा च निष्फला ॥ ४८ ॥