Śrīkoṣa
Chapter 18

Verse 18.49

यथाचाग्निमुखे भुङ्क्ते देवकारिमुखे हरिः ।
आचार्ये सुप्रसन्ने तु देवदेवः प्रसीदति ॥ ४९ ॥