Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.1
Previous
Next
Original
१९ स्नपनविधिः
अथ एकोनविंशोऽध्यायः
भृगुः -
स्नपनं श्रोतुमिच्छामि देवदेवस्य शार्ङ्गिणः ।
कालं ब्रूहि मम ब्रह्मन् द्रव्याणां विस्तृतिं क्रमात् ॥ १ ॥
Previous Verse
Next Verse