Śrīkoṣa
Chapter 19

Verse 19.1

१९ स्नपनविधिः
अथ एकोनविंशोऽध्यायः
भृगुः -
स्नपनं श्रोतुमिच्छामि देवदेवस्य शार्ङ्गिणः ।
कालं ब्रूहि मम ब्रह्मन् द्रव्याणां विस्तृतिं क्रमात् ॥ १ ॥