Śrīkoṣa
Chapter 19

Verse 19.4

त्रिप्रकारं मया प्रोक्तं परञ्चैव विशेषतः ।
एकं त्रयं तथा पञ्च नवकं द्वादशं तथा ॥ ४ ॥