Śrīkoṣa
Chapter 19

Verse 19.5

सप्तदशं पञ्चविंशं षट्त्रिंशच्च नवोत्तरम् ।
चत्वारिंशद्विशेषेण अशीत्येकादशं क्रमात् ॥ ५ ॥