Śrīkoṣa
Chapter 4

Verse 4.3

शुक्लपक्षे विशेषेण द्वादश्यामपि दीक्षयेत् ।
दीयते ज्ञानमेवेह क्षीयते पापसञ्चयः ॥ ३ ॥