Śrīkoṣa
Chapter 19

Verse 19.7

द्वादश्यां तु विशेषेण श्रवणे जन्म-ऋक्षके ।
अभिषेकदिनेवापि दमनारोहणादिके ॥ ७ ॥