Śrīkoṣa
Chapter 19

Verse 19.10

विशेषयजने चैव द्रव्याणां पूरणेऽपि च ।
स्नपनं कारयेद्विद्वानन्यथा दोषकृद्भवेत् ॥ १० ॥