Śrīkoṣa
Chapter 19

Verse 19.11

सुवर्णं रजतं वापि ताम्रं मृण्मयमेव वा ।
पक्वबिम्बफलाकारं मृण्मयं दोषवर्जितम् ॥ ११ ॥