Śrīkoṣa
Chapter 19

Verse 19.12

आढकञ्चोत्तमं प्रोक्तं तदर्धं मध्यमं भवेत् ।
तदर्धमधमं प्रोक्तं विविधं कारयेद्बुधः ॥ १२ ॥