Śrīkoṣa
Chapter 19

Verse 19.16

कर्माङ्गे तु विशेषेण नाङ्कुरं कौतुकं भवेत् ।
केवले तु विशेषेण अङ्कुरं कौतुकं भवेत् ॥ १६ ॥