Śrīkoṣa
Chapter 19

Verse 19.18

केवले तु हि विप्रेन्द्र चतुस्थानार्चनं चरेत् ।
मण्डलं कारयेद्धीमान् यजमानेच्छया ततः ॥ १८ ॥