Śrīkoṣa
Chapter 19

Verse 19.22

कोष्ठकोणे विशेषेण व्रीहिप्रस्थं प्रपूरयेत् ।
कलशाधिवासनं कुर्यात् पश्चिमे कलशास्पदे ॥ २२ ॥