Śrīkoṣa
Chapter 19

Verse 19.24

तस्योपरि न्यसेत्कुभान् पुरुषेणैव देशिकः ।
शोषणादिक्रियां कृत्वा अर्घ्याद्यैः परिपूजयेत् ॥ २४ ॥