Śrīkoṣa
Chapter 19

Verse 19.27

द्रव्याधिवासनं कुर्यात् तत्काले देशिकोत्तमः ।
द्रव्याधिवासने विप्र सम्पाताज्येन सेचयेत् ॥ २७ ॥