Śrīkoṣa
Chapter 19

Verse 19.29

कर्मारम्भदिनात्पूर्वं सद्यो वा सकलं चरेत् ।
द्वारपूजाविधिं चैव पुण्याहं चैव कारयेत् ॥ २९ ॥