Śrīkoṣa
Chapter 19

Verse 19.35

लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत् ।
दर्पणे तदभावे तु तदभावे तु कूर्चके ॥ ३५ ॥