Śrīkoṣa
Chapter 19

Verse 19.38

तृतीये तु विशेषेण पत्रं पुष्पं फलं भवेत् ।
पञ्चकुम्भे तु विप्रेन्द्र पञ्चगव्यमथो भवेत् ॥ ३८ ॥