Śrīkoṣa
Chapter 19

Verse 19.39

गन्धपुष्पफलं चैव पत्रं धान्यं तथैव च ।
पञ्चगव्यमथोवापि नवके वक्ष्यतेऽधुना ॥ ३९ ॥