Śrīkoṣa
Chapter 19

Verse 19.43

प्रियङ्गुवारि तदनु मौञ्जीजलमतःपरम् ।
सिद्धार्थं यवतोयं च सर्वौषधिजलं तथा ॥ ४३ ॥