Śrīkoṣa
Chapter 19

Verse 19.44

पत्रपुष्पोदकं चैव द्वादशैते प्रकीर्तिताः ।
अथ सप्तदशे कुम्भे द्रव्यं वक्ष्ये यथाक्रमम् ॥ ४४ ॥