Śrīkoṣa
Chapter 19

Verse 19.45

घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।
लोहम्मार्जनगन्धं च अक्षतं च यवोदकम् ॥ ४५ ॥