Śrīkoṣa
Chapter 19

Verse 19.46

पाद्यमर्घ्यं तथाचामं पञ्चगव्यं तथा दधि ।
पयो मधु कषायं च क्रमात्सप्तदशं भवेत् ॥ ४६ ॥