Śrīkoṣa
Chapter 19

Verse 19.48

घृतं पाद्यं दधि चैव अर्घ्यं क्षीर मतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ४८ ॥