Śrīkoṣa
Chapter 19

Verse 19.49

धात्रीफलोदकञ्चैव क्रमाद्द्रव्यं विनिक्षिपेत् ।
षट्त्रिंशत्कलशे ब्रह्मन् द्रव्यन्यासं प्रचक्षते ॥ ४९ ॥