Śrīkoṣa
Chapter 19

Verse 19.50

द्रव्याणां नवकं प्रोक्तं षट्त्रिंशत्कलशे परम् ।
घृतादि नवकं वापि गन्धादि नवकं तु वा ॥ ५० ॥