Śrīkoṣa
Chapter 19

Verse 19.51

चन्दनं कुङ्कुमञ्चैव कर्पूरमगरुं तथा ।
एलालवङ्गतक्कोलमुशीरं कोष्ठमेव च ॥ ५१ ॥