Śrīkoṣa
Chapter 19

Verse 19.52

एकोनपञ्चाशत्कलशे द्रव्यन्यासं ब्रवीमि ते ।
प्रधानसप्तदशकं द्रव्ययोगं क्रमेण च ॥ ५२ ॥