Śrīkoṣa
Chapter 19

Verse 19.53

मध्यकुम्भे नवं चैव केवलं क्षीरमेव वा ।
महादि कुम्भषट्के च घृतमेकं प्रपूरयेत् ॥ ५३ ॥