Śrīkoṣa
Chapter 19

Verse 19.55

अत्रसप्तदशं श्रेष्ठं द्रव्यन्यासं क्रमेण तु ।
घृतादिद्रव्यसङ्घं वा केवलं क्षीरमेव वा ॥ ५५ ॥