Śrīkoṣa
Chapter 19

Verse 19.57

गन्धं पुष्पं फलं चैव मूलं पत्रं तथाङ्कुरम् ।
ह्रस्वमण्डलकञ्चैव दीर्घस्तम्बकमेव च ॥ ५७ ॥