Śrīkoṣa
Chapter 19

Verse 19.59

चतुर्मध्यमकुम्भेषु आग्नेयादिषु विन्यसेत् ।
शतपत्रं तथा जातिर्मल्लिकाबकुलं भवेत् ॥ ५९ ॥