Śrīkoṣa
Chapter 19

Verse 19.60

पूर्वद्वादशके विप्र मध्ये वै दर्पणे न्यसेत् ।
कदलीपनसं चैव लिकुचं चैव दाडिमम् ॥ ६० ॥