Śrīkoṣa
Chapter 19

Verse 19.61

आग्नेयद्वादशे कुम्भे न्यसेन्मध्ये तु पूर्ववत् ।
कर्पूरं चैव ह्रीबेरमुशीरं च हरिद्रका ॥ ६१ ॥