Śrīkoṣa
Chapter 19

Verse 19.62

याम्ये द्वादशके विप्र मध्ये कुम्भचतुष्टये ।
तुलसीबिल्वपत्रञ्च तथावै दन्तिकाद्वयम् ॥ ६२ ॥