Śrīkoṣa
Chapter 19

Verse 19.63

नैर्-ऋते विन्यसेत्पात्रे वारुणे चाङ्कुरं भवेत् ।
दूर्वाङ्कुरं सटा भद्रा विष्णुक्रान्तिर्मही गजम् ॥ ६३ ॥