Śrīkoṣa
Chapter 19

Verse 19.64

मारुते स्तबकं वक्ष्ये शैवालमगरुं तथा ।
पूर्वमाथर्विकञ्चैव सौम्ये चैव प्रचक्षते ॥ ६४ ॥